Declension table of snigdha

Deva

MasculineSingularDualPlural
Nominativesnigdhaḥ snigdhau snigdhāḥ
Vocativesnigdha snigdhau snigdhāḥ
Accusativesnigdham snigdhau snigdhān
Instrumentalsnigdhena snigdhābhyām snigdhaiḥ snigdhebhiḥ
Dativesnigdhāya snigdhābhyām snigdhebhyaḥ
Ablativesnigdhāt snigdhābhyām snigdhebhyaḥ
Genitivesnigdhasya snigdhayoḥ snigdhānām
Locativesnigdhe snigdhayoḥ snigdheṣu

Compound snigdha -

Adverb -snigdham -snigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria