Declension table of ?snehiti

Deva

FeminineSingularDualPlural
Nominativesnehitiḥ snehitī snehitayaḥ
Vocativesnehite snehitī snehitayaḥ
Accusativesnehitim snehitī snehitīḥ
Instrumentalsnehityā snehitibhyām snehitibhiḥ
Dativesnehityai snehitaye snehitibhyām snehitibhyaḥ
Ablativesnehityāḥ snehiteḥ snehitibhyām snehitibhyaḥ
Genitivesnehityāḥ snehiteḥ snehityoḥ snehitīnām
Locativesnehityām snehitau snehityoḥ snehitiṣu

Compound snehiti -

Adverb -snehiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria