Declension table of ?snehitavya

Deva

NeuterSingularDualPlural
Nominativesnehitavyam snehitavye snehitavyāni
Vocativesnehitavya snehitavye snehitavyāni
Accusativesnehitavyam snehitavye snehitavyāni
Instrumentalsnehitavyena snehitavyābhyām snehitavyaiḥ
Dativesnehitavyāya snehitavyābhyām snehitavyebhyaḥ
Ablativesnehitavyāt snehitavyābhyām snehitavyebhyaḥ
Genitivesnehitavyasya snehitavyayoḥ snehitavyānām
Locativesnehitavye snehitavyayoḥ snehitavyeṣu

Compound snehitavya -

Adverb -snehitavyam -snehitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria