Declension table of ?snehayitavya

Deva

NeuterSingularDualPlural
Nominativesnehayitavyam snehayitavye snehayitavyāni
Vocativesnehayitavya snehayitavye snehayitavyāni
Accusativesnehayitavyam snehayitavye snehayitavyāni
Instrumentalsnehayitavyena snehayitavyābhyām snehayitavyaiḥ
Dativesnehayitavyāya snehayitavyābhyām snehayitavyebhyaḥ
Ablativesnehayitavyāt snehayitavyābhyām snehayitavyebhyaḥ
Genitivesnehayitavyasya snehayitavyayoḥ snehayitavyānām
Locativesnehayitavye snehayitavyayoḥ snehayitavyeṣu

Compound snehayitavya -

Adverb -snehayitavyam -snehayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria