Declension table of ?snehayitavya

Deva

MasculineSingularDualPlural
Nominativesnehayitavyaḥ snehayitavyau snehayitavyāḥ
Vocativesnehayitavya snehayitavyau snehayitavyāḥ
Accusativesnehayitavyam snehayitavyau snehayitavyān
Instrumentalsnehayitavyena snehayitavyābhyām snehayitavyaiḥ snehayitavyebhiḥ
Dativesnehayitavyāya snehayitavyābhyām snehayitavyebhyaḥ
Ablativesnehayitavyāt snehayitavyābhyām snehayitavyebhyaḥ
Genitivesnehayitavyasya snehayitavyayoḥ snehayitavyānām
Locativesnehayitavye snehayitavyayoḥ snehayitavyeṣu

Compound snehayitavya -

Adverb -snehayitavyam -snehayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria