Declension table of ?snehavimardita

Deva

NeuterSingularDualPlural
Nominativesnehavimarditam snehavimardite snehavimarditāni
Vocativesnehavimardita snehavimardite snehavimarditāni
Accusativesnehavimarditam snehavimardite snehavimarditāni
Instrumentalsnehavimarditena snehavimarditābhyām snehavimarditaiḥ
Dativesnehavimarditāya snehavimarditābhyām snehavimarditebhyaḥ
Ablativesnehavimarditāt snehavimarditābhyām snehavimarditebhyaḥ
Genitivesnehavimarditasya snehavimarditayoḥ snehavimarditānām
Locativesnehavimardite snehavimarditayoḥ snehavimarditeṣu

Compound snehavimardita -

Adverb -snehavimarditam -snehavimarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria