Declension table of ?snehavimardita

Deva

MasculineSingularDualPlural
Nominativesnehavimarditaḥ snehavimarditau snehavimarditāḥ
Vocativesnehavimardita snehavimarditau snehavimarditāḥ
Accusativesnehavimarditam snehavimarditau snehavimarditān
Instrumentalsnehavimarditena snehavimarditābhyām snehavimarditaiḥ snehavimarditebhiḥ
Dativesnehavimarditāya snehavimarditābhyām snehavimarditebhyaḥ
Ablativesnehavimarditāt snehavimarditābhyām snehavimarditebhyaḥ
Genitivesnehavimarditasya snehavimarditayoḥ snehavimarditānām
Locativesnehavimardite snehavimarditayoḥ snehavimarditeṣu

Compound snehavimardita -

Adverb -snehavimarditam -snehavimarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria