Declension table of ?snehavatī

Deva

FeminineSingularDualPlural
Nominativesnehavatī snehavatyau snehavatyaḥ
Vocativesnehavati snehavatyau snehavatyaḥ
Accusativesnehavatīm snehavatyau snehavatīḥ
Instrumentalsnehavatyā snehavatībhyām snehavatībhiḥ
Dativesnehavatyai snehavatībhyām snehavatībhyaḥ
Ablativesnehavatyāḥ snehavatībhyām snehavatībhyaḥ
Genitivesnehavatyāḥ snehavatyoḥ snehavatīnām
Locativesnehavatyām snehavatyoḥ snehavatīṣu

Compound snehavati - snehavatī -

Adverb -snehavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria