Declension table of ?snehavarti

Deva

FeminineSingularDualPlural
Nominativesnehavartiḥ snehavartī snehavartayaḥ
Vocativesnehavarte snehavartī snehavartayaḥ
Accusativesnehavartim snehavartī snehavartīḥ
Instrumentalsnehavartyā snehavartibhyām snehavartibhiḥ
Dativesnehavartyai snehavartaye snehavartibhyām snehavartibhyaḥ
Ablativesnehavartyāḥ snehavarteḥ snehavartibhyām snehavartibhyaḥ
Genitivesnehavartyāḥ snehavarteḥ snehavartyoḥ snehavartīnām
Locativesnehavartyām snehavartau snehavartyoḥ snehavartiṣu

Compound snehavarti -

Adverb -snehavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria