Declension table of ?snehasāra

Deva

NeuterSingularDualPlural
Nominativesnehasāram snehasāre snehasārāṇi
Vocativesnehasāra snehasāre snehasārāṇi
Accusativesnehasāram snehasāre snehasārāṇi
Instrumentalsnehasāreṇa snehasārābhyām snehasāraiḥ
Dativesnehasārāya snehasārābhyām snehasārebhyaḥ
Ablativesnehasārāt snehasārābhyām snehasārebhyaḥ
Genitivesnehasārasya snehasārayoḥ snehasārāṇām
Locativesnehasāre snehasārayoḥ snehasāreṣu

Compound snehasāra -

Adverb -snehasāram -snehasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria