Declension table of ?snehasāra

Deva

MasculineSingularDualPlural
Nominativesnehasāraḥ snehasārau snehasārāḥ
Vocativesnehasāra snehasārau snehasārāḥ
Accusativesnehasāram snehasārau snehasārān
Instrumentalsnehasāreṇa snehasārābhyām snehasāraiḥ snehasārebhiḥ
Dativesnehasārāya snehasārābhyām snehasārebhyaḥ
Ablativesnehasārāt snehasārābhyām snehasārebhyaḥ
Genitivesnehasārasya snehasārayoḥ snehasārāṇām
Locativesnehasāre snehasārayoḥ snehasāreṣu

Compound snehasāra -

Adverb -snehasāram -snehasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria