Declension table of ?snehasaṃyuktā

Deva

FeminineSingularDualPlural
Nominativesnehasaṃyuktā snehasaṃyukte snehasaṃyuktāḥ
Vocativesnehasaṃyukte snehasaṃyukte snehasaṃyuktāḥ
Accusativesnehasaṃyuktām snehasaṃyukte snehasaṃyuktāḥ
Instrumentalsnehasaṃyuktayā snehasaṃyuktābhyām snehasaṃyuktābhiḥ
Dativesnehasaṃyuktāyai snehasaṃyuktābhyām snehasaṃyuktābhyaḥ
Ablativesnehasaṃyuktāyāḥ snehasaṃyuktābhyām snehasaṃyuktābhyaḥ
Genitivesnehasaṃyuktāyāḥ snehasaṃyuktayoḥ snehasaṃyuktānām
Locativesnehasaṃyuktāyām snehasaṃyuktayoḥ snehasaṃyuktāsu

Adverb -snehasaṃyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria