Declension table of ?snehasaṃyukta

Deva

NeuterSingularDualPlural
Nominativesnehasaṃyuktam snehasaṃyukte snehasaṃyuktāni
Vocativesnehasaṃyukta snehasaṃyukte snehasaṃyuktāni
Accusativesnehasaṃyuktam snehasaṃyukte snehasaṃyuktāni
Instrumentalsnehasaṃyuktena snehasaṃyuktābhyām snehasaṃyuktaiḥ
Dativesnehasaṃyuktāya snehasaṃyuktābhyām snehasaṃyuktebhyaḥ
Ablativesnehasaṃyuktāt snehasaṃyuktābhyām snehasaṃyuktebhyaḥ
Genitivesnehasaṃyuktasya snehasaṃyuktayoḥ snehasaṃyuktānām
Locativesnehasaṃyukte snehasaṃyuktayoḥ snehasaṃyukteṣu

Compound snehasaṃyukta -

Adverb -snehasaṃyuktam -snehasaṃyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria