Declension table of ?snehasaṃskṛta

Deva

NeuterSingularDualPlural
Nominativesnehasaṃskṛtam snehasaṃskṛte snehasaṃskṛtāni
Vocativesnehasaṃskṛta snehasaṃskṛte snehasaṃskṛtāni
Accusativesnehasaṃskṛtam snehasaṃskṛte snehasaṃskṛtāni
Instrumentalsnehasaṃskṛtena snehasaṃskṛtābhyām snehasaṃskṛtaiḥ
Dativesnehasaṃskṛtāya snehasaṃskṛtābhyām snehasaṃskṛtebhyaḥ
Ablativesnehasaṃskṛtāt snehasaṃskṛtābhyām snehasaṃskṛtebhyaḥ
Genitivesnehasaṃskṛtasya snehasaṃskṛtayoḥ snehasaṃskṛtānām
Locativesnehasaṃskṛte snehasaṃskṛtayoḥ snehasaṃskṛteṣu

Compound snehasaṃskṛta -

Adverb -snehasaṃskṛtam -snehasaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria