Declension table of ?snehanī

Deva

FeminineSingularDualPlural
Nominativesnehanī snehanyau snehanyaḥ
Vocativesnehani snehanyau snehanyaḥ
Accusativesnehanīm snehanyau snehanīḥ
Instrumentalsnehanyā snehanībhyām snehanībhiḥ
Dativesnehanyai snehanībhyām snehanībhyaḥ
Ablativesnehanyāḥ snehanībhyām snehanībhyaḥ
Genitivesnehanyāḥ snehanyoḥ snehanīnām
Locativesnehanyām snehanyoḥ snehanīṣu

Compound snehani - snehanī -

Adverb -snehani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria