Declension table of snehana

Deva

NeuterSingularDualPlural
Nominativesnehanam snehane snehanāni
Vocativesnehana snehane snehanāni
Accusativesnehanam snehane snehanāni
Instrumentalsnehanena snehanābhyām snehanaiḥ
Dativesnehanāya snehanābhyām snehanebhyaḥ
Ablativesnehanāt snehanābhyām snehanebhyaḥ
Genitivesnehanasya snehanayoḥ snehanānām
Locativesnehane snehanayoḥ snehaneṣu

Compound snehana -

Adverb -snehanam -snehanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria