Declension table of ?snehalavaṇa

Deva

NeuterSingularDualPlural
Nominativesnehalavaṇam snehalavaṇe snehalavaṇāni
Vocativesnehalavaṇa snehalavaṇe snehalavaṇāni
Accusativesnehalavaṇam snehalavaṇe snehalavaṇāni
Instrumentalsnehalavaṇena snehalavaṇābhyām snehalavaṇaiḥ
Dativesnehalavaṇāya snehalavaṇābhyām snehalavaṇebhyaḥ
Ablativesnehalavaṇāt snehalavaṇābhyām snehalavaṇebhyaḥ
Genitivesnehalavaṇasya snehalavaṇayoḥ snehalavaṇānām
Locativesnehalavaṇe snehalavaṇayoḥ snehalavaṇeṣu

Compound snehalavaṇa -

Adverb -snehalavaṇam -snehalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria