Declension table of ?snehalatā

Deva

FeminineSingularDualPlural
Nominativesnehalatā snehalate snehalatāḥ
Vocativesnehalate snehalate snehalatāḥ
Accusativesnehalatām snehalate snehalatāḥ
Instrumentalsnehalatayā snehalatābhyām snehalatābhiḥ
Dativesnehalatāyai snehalatābhyām snehalatābhyaḥ
Ablativesnehalatāyāḥ snehalatābhyām snehalatābhyaḥ
Genitivesnehalatāyāḥ snehalatayoḥ snehalatānām
Locativesnehalatāyām snehalatayoḥ snehalatāsu

Adverb -snehalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria