Declension table of ?snehala

Deva

MasculineSingularDualPlural
Nominativesnehalaḥ snehalau snehalāḥ
Vocativesnehala snehalau snehalāḥ
Accusativesnehalam snehalau snehalān
Instrumentalsnehalena snehalābhyām snehalaiḥ snehalebhiḥ
Dativesnehalāya snehalābhyām snehalebhyaḥ
Ablativesnehalāt snehalābhyām snehalebhyaḥ
Genitivesnehalasya snehalayoḥ snehalānām
Locativesnehale snehalayoḥ snehaleṣu

Compound snehala -

Adverb -snehalam -snehalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria