Declension table of ?snehakā

Deva

FeminineSingularDualPlural
Nominativesnehakā snehake snehakāḥ
Vocativesnehake snehake snehakāḥ
Accusativesnehakām snehake snehakāḥ
Instrumentalsnehakayā snehakābhyām snehakābhiḥ
Dativesnehakāyai snehakābhyām snehakābhyaḥ
Ablativesnehakāyāḥ snehakābhyām snehakābhyaḥ
Genitivesnehakāyāḥ snehakayoḥ snehakānām
Locativesnehakāyām snehakayoḥ snehakāsu

Adverb -snehakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria