Declension table of ?snehaka

Deva

MasculineSingularDualPlural
Nominativesnehakaḥ snehakau snehakāḥ
Vocativesnehaka snehakau snehakāḥ
Accusativesnehakam snehakau snehakān
Instrumentalsnehakena snehakābhyām snehakaiḥ snehakebhiḥ
Dativesnehakāya snehakābhyām snehakebhyaḥ
Ablativesnehakāt snehakābhyām snehakebhyaḥ
Genitivesnehakasya snehakayoḥ snehakānām
Locativesnehake snehakayoḥ snehakeṣu

Compound snehaka -

Adverb -snehakam -snehakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria