Declension table of ?snehaguru

Deva

NeuterSingularDualPlural
Nominativesnehaguru snehaguruṇī snehagurūṇi
Vocativesnehaguru snehaguruṇī snehagurūṇi
Accusativesnehaguru snehaguruṇī snehagurūṇi
Instrumentalsnehaguruṇā snehagurubhyām snehagurubhiḥ
Dativesnehaguruṇe snehagurubhyām snehagurubhyaḥ
Ablativesnehaguruṇaḥ snehagurubhyām snehagurubhyaḥ
Genitivesnehaguruṇaḥ snehaguruṇoḥ snehagurūṇām
Locativesnehaguruṇi snehaguruṇoḥ snehaguruṣu

Compound snehaguru -

Adverb -snehaguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria