Declension table of ?snehaguṇitā

Deva

FeminineSingularDualPlural
Nominativesnehaguṇitā snehaguṇite snehaguṇitāḥ
Vocativesnehaguṇite snehaguṇite snehaguṇitāḥ
Accusativesnehaguṇitām snehaguṇite snehaguṇitāḥ
Instrumentalsnehaguṇitayā snehaguṇitābhyām snehaguṇitābhiḥ
Dativesnehaguṇitāyai snehaguṇitābhyām snehaguṇitābhyaḥ
Ablativesnehaguṇitāyāḥ snehaguṇitābhyām snehaguṇitābhyaḥ
Genitivesnehaguṇitāyāḥ snehaguṇitayoḥ snehaguṇitānām
Locativesnehaguṇitāyām snehaguṇitayoḥ snehaguṇitāsu

Adverb -snehaguṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria