Declension table of ?snehaguṇita

Deva

NeuterSingularDualPlural
Nominativesnehaguṇitam snehaguṇite snehaguṇitāni
Vocativesnehaguṇita snehaguṇite snehaguṇitāni
Accusativesnehaguṇitam snehaguṇite snehaguṇitāni
Instrumentalsnehaguṇitena snehaguṇitābhyām snehaguṇitaiḥ
Dativesnehaguṇitāya snehaguṇitābhyām snehaguṇitebhyaḥ
Ablativesnehaguṇitāt snehaguṇitābhyām snehaguṇitebhyaḥ
Genitivesnehaguṇitasya snehaguṇitayoḥ snehaguṇitānām
Locativesnehaguṇite snehaguṇitayoḥ snehaguṇiteṣu

Compound snehaguṇita -

Adverb -snehaguṇitam -snehaguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria