Declension table of ?snehaguṇita

Deva

MasculineSingularDualPlural
Nominativesnehaguṇitaḥ snehaguṇitau snehaguṇitāḥ
Vocativesnehaguṇita snehaguṇitau snehaguṇitāḥ
Accusativesnehaguṇitam snehaguṇitau snehaguṇitān
Instrumentalsnehaguṇitena snehaguṇitābhyām snehaguṇitaiḥ snehaguṇitebhiḥ
Dativesnehaguṇitāya snehaguṇitābhyām snehaguṇitebhyaḥ
Ablativesnehaguṇitāt snehaguṇitābhyām snehaguṇitebhyaḥ
Genitivesnehaguṇitasya snehaguṇitayoḥ snehaguṇitānām
Locativesnehaguṇite snehaguṇitayoḥ snehaguṇiteṣu

Compound snehaguṇita -

Adverb -snehaguṇitam -snehaguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria