Declension table of ?snehaccheda

Deva

MasculineSingularDualPlural
Nominativesnehacchedaḥ snehacchedau snehacchedāḥ
Vocativesnehaccheda snehacchedau snehacchedāḥ
Accusativesnehacchedam snehacchedau snehacchedān
Instrumentalsnehacchedena snehacchedābhyām snehacchedaiḥ snehacchedebhiḥ
Dativesnehacchedāya snehacchedābhyām snehacchedebhyaḥ
Ablativesnehacchedāt snehacchedābhyām snehacchedebhyaḥ
Genitivesnehacchedasya snehacchedayoḥ snehacchedānām
Locativesnehacchede snehacchedayoḥ snehacchedeṣu

Compound snehaccheda -

Adverb -snehacchedam -snehacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria