Declension table of ?snehabhū

Deva

MasculineSingularDualPlural
Nominativesnehabhūḥ snehabhuvau snehabhuvaḥ
Vocativesnehabhūḥ snehabhu snehabhuvau snehabhuvaḥ
Accusativesnehabhuvam snehabhuvau snehabhuvaḥ
Instrumentalsnehabhuvā snehabhūbhyām snehabhūbhiḥ
Dativesnehabhuvai snehabhuve snehabhūbhyām snehabhūbhyaḥ
Ablativesnehabhuvāḥ snehabhuvaḥ snehabhūbhyām snehabhūbhyaḥ
Genitivesnehabhuvāḥ snehabhuvaḥ snehabhuvoḥ snehabhūnām snehabhuvām
Locativesnehabhuvi snehabhuvām snehabhuvoḥ snehabhūṣu

Compound snehabhū -

Adverb -snehabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria