Declension table of ?snehabhaṅga

Deva

MasculineSingularDualPlural
Nominativesnehabhaṅgaḥ snehabhaṅgau snehabhaṅgāḥ
Vocativesnehabhaṅga snehabhaṅgau snehabhaṅgāḥ
Accusativesnehabhaṅgam snehabhaṅgau snehabhaṅgān
Instrumentalsnehabhaṅgena snehabhaṅgābhyām snehabhaṅgaiḥ snehabhaṅgebhiḥ
Dativesnehabhaṅgāya snehabhaṅgābhyām snehabhaṅgebhyaḥ
Ablativesnehabhaṅgāt snehabhaṅgābhyām snehabhaṅgebhyaḥ
Genitivesnehabhaṅgasya snehabhaṅgayoḥ snehabhaṅgānām
Locativesnehabhaṅge snehabhaṅgayoḥ snehabhaṅgeṣu

Compound snehabhaṅga -

Adverb -snehabhaṅgam -snehabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria