Declension table of ?snehabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativesnehabhāṇḍam snehabhāṇḍe snehabhāṇḍāni
Vocativesnehabhāṇḍa snehabhāṇḍe snehabhāṇḍāni
Accusativesnehabhāṇḍam snehabhāṇḍe snehabhāṇḍāni
Instrumentalsnehabhāṇḍena snehabhāṇḍābhyām snehabhāṇḍaiḥ
Dativesnehabhāṇḍāya snehabhāṇḍābhyām snehabhāṇḍebhyaḥ
Ablativesnehabhāṇḍāt snehabhāṇḍābhyām snehabhāṇḍebhyaḥ
Genitivesnehabhāṇḍasya snehabhāṇḍayoḥ snehabhāṇḍānām
Locativesnehabhāṇḍe snehabhāṇḍayoḥ snehabhāṇḍeṣu

Compound snehabhāṇḍa -

Adverb -snehabhāṇḍam -snehabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria