Declension table of ?snehabaddhā

Deva

FeminineSingularDualPlural
Nominativesnehabaddhā snehabaddhe snehabaddhāḥ
Vocativesnehabaddhe snehabaddhe snehabaddhāḥ
Accusativesnehabaddhām snehabaddhe snehabaddhāḥ
Instrumentalsnehabaddhayā snehabaddhābhyām snehabaddhābhiḥ
Dativesnehabaddhāyai snehabaddhābhyām snehabaddhābhyaḥ
Ablativesnehabaddhāyāḥ snehabaddhābhyām snehabaddhābhyaḥ
Genitivesnehabaddhāyāḥ snehabaddhayoḥ snehabaddhānām
Locativesnehabaddhāyām snehabaddhayoḥ snehabaddhāsu

Adverb -snehabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria