Declension table of ?snehabaddha

Deva

MasculineSingularDualPlural
Nominativesnehabaddhaḥ snehabaddhau snehabaddhāḥ
Vocativesnehabaddha snehabaddhau snehabaddhāḥ
Accusativesnehabaddham snehabaddhau snehabaddhān
Instrumentalsnehabaddhena snehabaddhābhyām snehabaddhaiḥ snehabaddhebhiḥ
Dativesnehabaddhāya snehabaddhābhyām snehabaddhebhyaḥ
Ablativesnehabaddhāt snehabaddhābhyām snehabaddhebhyaḥ
Genitivesnehabaddhasya snehabaddhayoḥ snehabaddhānām
Locativesnehabaddhe snehabaddhayoḥ snehabaddheṣu

Compound snehabaddha -

Adverb -snehabaddham -snehabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria