Declension table of ?snehāśaya

Deva

MasculineSingularDualPlural
Nominativesnehāśayaḥ snehāśayau snehāśayāḥ
Vocativesnehāśaya snehāśayau snehāśayāḥ
Accusativesnehāśayam snehāśayau snehāśayān
Instrumentalsnehāśayena snehāśayābhyām snehāśayaiḥ snehāśayebhiḥ
Dativesnehāśayāya snehāśayābhyām snehāśayebhyaḥ
Ablativesnehāśayāt snehāśayābhyām snehāśayebhyaḥ
Genitivesnehāśayasya snehāśayayoḥ snehāśayānām
Locativesnehāśaye snehāśayayoḥ snehāśayeṣu

Compound snehāśaya -

Adverb -snehāśayam -snehāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria