Declension table of ?snehākta

Deva

MasculineSingularDualPlural
Nominativesnehāktaḥ snehāktau snehāktāḥ
Vocativesnehākta snehāktau snehāktāḥ
Accusativesnehāktam snehāktau snehāktān
Instrumentalsnehāktena snehāktābhyām snehāktaiḥ snehāktebhiḥ
Dativesnehāktāya snehāktābhyām snehāktebhyaḥ
Ablativesnehāktāt snehāktābhyām snehāktebhyaḥ
Genitivesnehāktasya snehāktayoḥ snehāktānām
Locativesnehākte snehāktayoḥ snehākteṣu

Compound snehākta -

Adverb -snehāktam -snehāktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria