Declension table of ?snehāṅkana

Deva

NeuterSingularDualPlural
Nominativesnehāṅkanam snehāṅkane snehāṅkanāni
Vocativesnehāṅkana snehāṅkane snehāṅkanāni
Accusativesnehāṅkanam snehāṅkane snehāṅkanāni
Instrumentalsnehāṅkanena snehāṅkanābhyām snehāṅkanaiḥ
Dativesnehāṅkanāya snehāṅkanābhyām snehāṅkanebhyaḥ
Ablativesnehāṅkanāt snehāṅkanābhyām snehāṅkanebhyaḥ
Genitivesnehāṅkanasya snehāṅkanayoḥ snehāṅkanānām
Locativesnehāṅkane snehāṅkanayoḥ snehāṅkaneṣu

Compound snehāṅkana -

Adverb -snehāṅkanam -snehāṅkanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria