Declension table of ?snapita

Deva

NeuterSingularDualPlural
Nominativesnapitam snapite snapitāni
Vocativesnapita snapite snapitāni
Accusativesnapitam snapite snapitāni
Instrumentalsnapitena snapitābhyām snapitaiḥ
Dativesnapitāya snapitābhyām snapitebhyaḥ
Ablativesnapitāt snapitābhyām snapitebhyaḥ
Genitivesnapitasya snapitayoḥ snapitānām
Locativesnapite snapitayoḥ snapiteṣu

Compound snapita -

Adverb -snapitam -snapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria