Declension table of ?snaihika

Deva

MasculineSingularDualPlural
Nominativesnaihikaḥ snaihikau snaihikāḥ
Vocativesnaihika snaihikau snaihikāḥ
Accusativesnaihikam snaihikau snaihikān
Instrumentalsnaihikena snaihikābhyām snaihikaiḥ snaihikebhiḥ
Dativesnaihikāya snaihikābhyām snaihikebhyaḥ
Ablativesnaihikāt snaihikābhyām snaihikebhyaḥ
Genitivesnaihikasya snaihikayoḥ snaihikānām
Locativesnaihike snaihikayoḥ snaihikeṣu

Compound snaihika -

Adverb -snaihikam -snaihikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria