Declension table of ?snāyvarman

Deva

NeuterSingularDualPlural
Nominativesnāyvarma snāyvarmaṇī snāyvarmāṇi
Vocativesnāyvarman snāyvarma snāyvarmaṇī snāyvarmāṇi
Accusativesnāyvarma snāyvarmaṇī snāyvarmāṇi
Instrumentalsnāyvarmaṇā snāyvarmabhyām snāyvarmabhiḥ
Dativesnāyvarmaṇe snāyvarmabhyām snāyvarmabhyaḥ
Ablativesnāyvarmaṇaḥ snāyvarmabhyām snāyvarmabhyaḥ
Genitivesnāyvarmaṇaḥ snāyvarmaṇoḥ snāyvarmaṇām
Locativesnāyvarmaṇi snāyvarmaṇoḥ snāyvarmasu

Compound snāyvarma -

Adverb -snāyvarma -snāyvarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria