Declension table of ?snāyuyuta

Deva

NeuterSingularDualPlural
Nominativesnāyuyutam snāyuyute snāyuyutāni
Vocativesnāyuyuta snāyuyute snāyuyutāni
Accusativesnāyuyutam snāyuyute snāyuyutāni
Instrumentalsnāyuyutena snāyuyutābhyām snāyuyutaiḥ
Dativesnāyuyutāya snāyuyutābhyām snāyuyutebhyaḥ
Ablativesnāyuyutāt snāyuyutābhyām snāyuyutebhyaḥ
Genitivesnāyuyutasya snāyuyutayoḥ snāyuyutānām
Locativesnāyuyute snāyuyutayoḥ snāyuyuteṣu

Compound snāyuyuta -

Adverb -snāyuyutam -snāyuyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria