Declension table of ?snāyuyuta

Deva

MasculineSingularDualPlural
Nominativesnāyuyutaḥ snāyuyutau snāyuyutāḥ
Vocativesnāyuyuta snāyuyutau snāyuyutāḥ
Accusativesnāyuyutam snāyuyutau snāyuyutān
Instrumentalsnāyuyutena snāyuyutābhyām snāyuyutaiḥ snāyuyutebhiḥ
Dativesnāyuyutāya snāyuyutābhyām snāyuyutebhyaḥ
Ablativesnāyuyutāt snāyuyutābhyām snāyuyutebhyaḥ
Genitivesnāyuyutasya snāyuyutayoḥ snāyuyutānām
Locativesnāyuyute snāyuyutayoḥ snāyuyuteṣu

Compound snāyuyuta -

Adverb -snāyuyutam -snāyuyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria