Declension table of ?snāyuspanda

Deva

MasculineSingularDualPlural
Nominativesnāyuspandaḥ snāyuspandau snāyuspandāḥ
Vocativesnāyuspanda snāyuspandau snāyuspandāḥ
Accusativesnāyuspandam snāyuspandau snāyuspandān
Instrumentalsnāyuspandena snāyuspandābhyām snāyuspandaiḥ snāyuspandebhiḥ
Dativesnāyuspandāya snāyuspandābhyām snāyuspandebhyaḥ
Ablativesnāyuspandāt snāyuspandābhyām snāyuspandebhyaḥ
Genitivesnāyuspandasya snāyuspandayoḥ snāyuspandānām
Locativesnāyuspande snāyuspandayoḥ snāyuspandeṣu

Compound snāyuspanda -

Adverb -snāyuspandam -snāyuspandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria