Declension table of ?snāyunirmita

Deva

NeuterSingularDualPlural
Nominativesnāyunirmitam snāyunirmite snāyunirmitāni
Vocativesnāyunirmita snāyunirmite snāyunirmitāni
Accusativesnāyunirmitam snāyunirmite snāyunirmitāni
Instrumentalsnāyunirmitena snāyunirmitābhyām snāyunirmitaiḥ
Dativesnāyunirmitāya snāyunirmitābhyām snāyunirmitebhyaḥ
Ablativesnāyunirmitāt snāyunirmitābhyām snāyunirmitebhyaḥ
Genitivesnāyunirmitasya snāyunirmitayoḥ snāyunirmitānām
Locativesnāyunirmite snāyunirmitayoḥ snāyunirmiteṣu

Compound snāyunirmita -

Adverb -snāyunirmitam -snāyunirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria