Declension table of ?snāyunirmita

Deva

MasculineSingularDualPlural
Nominativesnāyunirmitaḥ snāyunirmitau snāyunirmitāḥ
Vocativesnāyunirmita snāyunirmitau snāyunirmitāḥ
Accusativesnāyunirmitam snāyunirmitau snāyunirmitān
Instrumentalsnāyunirmitena snāyunirmitābhyām snāyunirmitaiḥ snāyunirmitebhiḥ
Dativesnāyunirmitāya snāyunirmitābhyām snāyunirmitebhyaḥ
Ablativesnāyunirmitāt snāyunirmitābhyām snāyunirmitebhyaḥ
Genitivesnāyunirmitasya snāyunirmitayoḥ snāyunirmitānām
Locativesnāyunirmite snāyunirmitayoḥ snāyunirmiteṣu

Compound snāyunirmita -

Adverb -snāyunirmitam -snāyunirmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria