Declension table of ?snāyujālavat

Deva

NeuterSingularDualPlural
Nominativesnāyujālavat snāyujālavantī snāyujālavatī snāyujālavanti
Vocativesnāyujālavat snāyujālavantī snāyujālavatī snāyujālavanti
Accusativesnāyujālavat snāyujālavantī snāyujālavatī snāyujālavanti
Instrumentalsnāyujālavatā snāyujālavadbhyām snāyujālavadbhiḥ
Dativesnāyujālavate snāyujālavadbhyām snāyujālavadbhyaḥ
Ablativesnāyujālavataḥ snāyujālavadbhyām snāyujālavadbhyaḥ
Genitivesnāyujālavataḥ snāyujālavatoḥ snāyujālavatām
Locativesnāyujālavati snāyujālavatoḥ snāyujālavatsu

Adverb -snāyujālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria