Declension table of ?snāyubandhana

Deva

NeuterSingularDualPlural
Nominativesnāyubandhanam snāyubandhane snāyubandhanāni
Vocativesnāyubandhana snāyubandhane snāyubandhanāni
Accusativesnāyubandhanam snāyubandhane snāyubandhanāni
Instrumentalsnāyubandhanena snāyubandhanābhyām snāyubandhanaiḥ
Dativesnāyubandhanāya snāyubandhanābhyām snāyubandhanebhyaḥ
Ablativesnāyubandhanāt snāyubandhanābhyām snāyubandhanebhyaḥ
Genitivesnāyubandhanasya snāyubandhanayoḥ snāyubandhanānām
Locativesnāyubandhane snāyubandhanayoḥ snāyubandhaneṣu

Compound snāyubandhana -

Adverb -snāyubandhanam -snāyubandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria