Declension table of ?snāva

Deva

MasculineSingularDualPlural
Nominativesnāvaḥ snāvau snāvāḥ
Vocativesnāva snāvau snāvāḥ
Accusativesnāvam snāvau snāvān
Instrumentalsnāvena snāvābhyām snāvaiḥ snāvebhiḥ
Dativesnāvāya snāvābhyām snāvebhyaḥ
Ablativesnāvāt snāvābhyām snāvebhyaḥ
Genitivesnāvasya snāvayoḥ snāvānām
Locativesnāve snāvayoḥ snāveṣu

Compound snāva -

Adverb -snāvam -snāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria