Declension table of ?snātva

Deva

MasculineSingularDualPlural
Nominativesnātvaḥ snātvau snātvāḥ
Vocativesnātva snātvau snātvāḥ
Accusativesnātvam snātvau snātvān
Instrumentalsnātvena snātvābhyām snātvaiḥ snātvebhiḥ
Dativesnātvāya snātvābhyām snātvebhyaḥ
Ablativesnātvāt snātvābhyām snātvebhyaḥ
Genitivesnātvasya snātvayoḥ snātvānām
Locativesnātve snātvayoḥ snātveṣu

Compound snātva -

Adverb -snātvam -snātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria