Declension table of ?snātavrata

Deva

NeuterSingularDualPlural
Nominativesnātavratam snātavrate snātavratāni
Vocativesnātavrata snātavrate snātavratāni
Accusativesnātavratam snātavrate snātavratāni
Instrumentalsnātavratena snātavratābhyām snātavrataiḥ
Dativesnātavratāya snātavratābhyām snātavratebhyaḥ
Ablativesnātavratāt snātavratābhyām snātavratebhyaḥ
Genitivesnātavratasya snātavratayoḥ snātavratānām
Locativesnātavrate snātavratayoḥ snātavrateṣu

Compound snātavrata -

Adverb -snātavratam -snātavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria