Declension table of ?snātavrata

Deva

MasculineSingularDualPlural
Nominativesnātavrataḥ snātavratau snātavratāḥ
Vocativesnātavrata snātavratau snātavratāḥ
Accusativesnātavratam snātavratau snātavratān
Instrumentalsnātavratena snātavratābhyām snātavrataiḥ snātavratebhiḥ
Dativesnātavratāya snātavratābhyām snātavratebhyaḥ
Ablativesnātavratāt snātavratābhyām snātavratebhyaḥ
Genitivesnātavratasya snātavratayoḥ snātavratānām
Locativesnātavrate snātavratayoḥ snātavrateṣu

Compound snātavrata -

Adverb -snātavratam -snātavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria