Declension table of ?snātavatā

Deva

FeminineSingularDualPlural
Nominativesnātavatā snātavate snātavatāḥ
Vocativesnātavate snātavate snātavatāḥ
Accusativesnātavatām snātavate snātavatāḥ
Instrumentalsnātavatayā snātavatābhyām snātavatābhiḥ
Dativesnātavatāyai snātavatābhyām snātavatābhyaḥ
Ablativesnātavatāyāḥ snātavatābhyām snātavatābhyaḥ
Genitivesnātavatāyāḥ snātavatayoḥ snātavatānām
Locativesnātavatāyām snātavatayoḥ snātavatāsu

Adverb -snātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria