Declension table of ?snātakavrata

Deva

MasculineSingularDualPlural
Nominativesnātakavrataḥ snātakavratau snātakavratāḥ
Vocativesnātakavrata snātakavratau snātakavratāḥ
Accusativesnātakavratam snātakavratau snātakavratān
Instrumentalsnātakavratena snātakavratābhyām snātakavrataiḥ snātakavratebhiḥ
Dativesnātakavratāya snātakavratābhyām snātakavratebhyaḥ
Ablativesnātakavratāt snātakavratābhyām snātakavratebhyaḥ
Genitivesnātakavratasya snātakavratayoḥ snātakavratānām
Locativesnātakavrate snātakavratayoḥ snātakavrateṣu

Compound snātakavrata -

Adverb -snātakavratam -snātakavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria